Join Free | Sign In | Blog

Bhairav sadhana

Bhairav sadhana

Bhairav sadhana:

Bhairav is the great protector deity in tantra. His temples are found on every nook and corner of India and Nepal. Bhairav is classified into various forms depending upon his task and role like sthan Bhairav, kshetrapal bhairav, batuk bhairav, shamshan Bhairav, maha Bhairav, bramha bhairav etc. Without praying Bhairav if you start any anushthana then Bhairav takes away it's fruit. Bhairav protects his devotees and seekers in all conditions irrespective of their deeds. Bhairav is one of the fastest responding deities in kaliyug.

One who prays to Bhairav always, gets victory in all fields. Bhairav protects him at costs. He gets wealth, health, women, children, fame and authority. A seeker who dedicatedly does sadhana of Bhairav gets numerous supernatural powers.

One who prays Bhairav and offers him wine, chilam with bhaang/ganja/ gorakhmundi, fish and goat sacrifice with proper rituals gets instant and greatest grace of him. But one has to be veer in nature to do this as lord easily gets attracted to him and starts giving experiences and manifests.

People with pashu nature can do satvik dhyana puja and Chanting/recital for lord's grace. Even then he gets pleased and offer assistance.

One such easy prayog is being given today to please kshetrapal bhairav.

This sadhana can be started from any Saturday, Sunday, Tuesday or kalashtami. This is a 41 days sadhana.
This is a night time sadhana to be started after 10:00 pm.
Have a bath wear black or red dhoti and upavastra.
Sit facing south direction on a black or red woolen asan.
Place a platform covered with red or black cloth infront of you. Make a mound of black sesame seeds on it and place siddha batuk bhairav yantra or idol or photo on it. Light a mustard oil lamp on a mound of black sesame seeds on your right hand side. Burn Guggal dhuni on a cow dung cake.
Do the preliminary puja procedure. Take sankalpa to please kshetrapal bhairav.

Worship the yantra/ photo/ idol with panchopchar.

Offer a pomegranate as bali to lord Bhairav.

Then start chanting the following stotra.

महाभैरवाष्टकम्

श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ।

Take water in right hand and say the following:

अस्य श्रीबटुकभैरवाष्टकस्तोत्रमन्त्रस्य ईश्वर ऋषिः ।
गायत्री छन्दः । बटुकभैरवो sदेवताः । ह्रीं बीजम् । बटुकायेतिशक्तिः । प्रणवः कीलकम् । धर्मार्म्मार्थकाममोक्षार्थे पाठे विनियोगः ॥

Release the water.

Do the nyasas.

अथ करन्यासः ।
कं अङ्गुष्टाभ्यां नमः । हं तर्जनीभ्यां स्वाहा ।
खं मध्यमाभ्यां वषट् । सं अनामिकाभ्यां हूं ।
गं कनिष्टिकाभ्यां वौषट् । क्षं करतलकरपृष्टाभ्यां फट् ॥

अथ हृदयादिन्यासः ।
कं हृदयाय नमः । हं शिरसे स्वाहा ।
खं शिखायै वषट् । सं कवचाय हूं ।
गं नेत्रत्रयाय वौषट् । क्षं अस्त्राय फट् ॥

अथाङ्ग न्यासः ।
क्षं नमः हृदि । कं नमः नासिकयोः ।
हं नमः ललाटे । खं नमः मुखे ।
सं नमः जिह्वायाम् । रं नमः कण्ठे ।
मं नमः स्तनयोः । नमः नमः सर्वाङ्गेषु ।

Ask for permission from lord Bhairav for sadhana.

आज्ञा ।

तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञान्दातुमर्हसि ॥ १॥

Meditate upon lord Bhairav:

अथ ध्यानम् ।

करकलितकपालः कुण्डलीदण्डपाणि
स्तरुणतिमिरनीलोव्यालयज्ञोपवीती ।
क्रतुसमयसपर्या विघ्नविच्छेदहेतु-
र्जयतिबटुकनाथः सिद्धिदः साधकानाम् ॥ २॥

इति ध्यानम् ।

Take yellow mustard seeds in your hand and read the following verses.

पूर्वे आसिताङ्गभैरवाय नमः पूर्वदिशि मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

आग्नेये रुरुभैरवाय नमः आग्नेये मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

दक्षिणे चण्डभैरवाय नमः दक्षिणे मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

नैऋत्ये क्रोधभैरवाय नमः नैऋत्यां मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

प्रतिच्यां उन्मत्तभैरवाय नमः प्रतिच्यां मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

वायव्ये कपालभैरवाय नमः वायव्ये मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

उदिच्यां भीषणभैरवाय नमः उदिच्यां मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

ईशान्यां संहारभैरवाय नमः ईशाने मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।

Throw the mustards in all directions.

Now chant the following mantra 108 times.

॥ नमो भगवते भैरवाय नमः क्लीं क्लीं क्लीं ॥

इति मन्त्रमष्टोत्तर शतं जप्त्वा चतुर्विध पुरुषार्थसिद्धये
महासिद्धिकरभैरवाष्टकस्तोत्र पाठे विनियोगः ॥

Now start chanting the stotra. Chant 108 times.

यं यं यं यक्षरूपं दिशिचकृतपदं भूमिकम्पायमानं
सं सं संहारमूर्तिं शिरमुकुट्जटा भालदेशेऽर्धचन्द्रम् ।
दं दं दं दीर्घकायं विकृतनख मुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ १॥

रं रं रं रक्तवर्णं कटिनतनुमयं तीक्ष्णदंष्ट्रं च भीमं
घं घं घं घोरघोषं घ घ घनघटितं घुर्घुरा घोरनादम् ।
कं कं कं कालपाशं ध्रिकि ध्रिकि चकितं कालमेघावभासं
तं तं तं दिव्यदेहं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ २॥

लं लं लं लम्बदन्तं ल ल ल लितल ल्लोलजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुट विकृतनखमुखं भास्वरं भीमरूपम् ।
रुं रुं रुं रूण्डमालं रुधिरमयतनुं ताम्रनेत्रं सुभीमं
नं नं नं नग्नरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ३॥

वं वं वं वायुवेगं ग्रहगणनमितं ब्रह्मरुद्रैस्सुसेव्यं
खं खं खं खड्गहस्तं त्रिभुवननिलयं घोररूपं महोग्रम् ।
चं चं चं व्यालहस्तं चालित चल चला चालितं भूतचक्रं
मं मं मं मातृरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ४॥

शं शं शं शङ्खहस्तं शशिशकलयरं सर्पयज्ञोपवीतं
मं मं मं मन्त्रवर्णं सकलजननुतं मन्त्र सूक्ष्मं सुनित्यम् ।
भं भं भं भूतनाथं किलिकिलिकिलितं गेहगेहेरटन्तं
अं अं अं मुख्यदेवं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ५॥

खं खं खं खड्गभेदं विषममृतमयं कालकालं सुकालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्तप्तमानम् ।
हं हं हं कारनादं प्रकटितदपातं गर्जितां भोपिभूमिं
बं बं बं बाललीलं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ६॥

सं सं सं सिद्धियोगं सकलगुणमयं रौद्ररूपं सुरौद्रं
पं पं पं पद्मनाभं हरिहरनुतं चन्द्रसूर्याग्नि नेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यरूपं सततभयहरं सर्वदेवस्वरूपं
रौं रौं रौं रौद्रनादं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ७॥

हं हं हं हंसहास्यं कलितकरतलेकालदण्डं करालं
थं थं थं स्थैर्यरूपं शिरकपिलजटं मुक्तिदं दीर्घहास्यम् ।
टं टं टंकारभीमं त्रिदशवरनुतं लटलटं कामिनां दर्पहारं
भूं भूं भूं भूतनाथं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ८॥

भैरवस्याष्टकं स्तोत्रं पवित्रं पापनाशनम् ।
महाभयहरं दिव्यं सिद्धिदं रोगनाशनम् ॥

इति श्रीरुद्रयामलेतन्त्रे महाभैरवाष्टकं सम्पूर्णम् ।

After chanting the stotra 108 times chant the following prayer.

नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥

With above procedure for 41 days, on the 41st day offer fire oblations with mustard oil, black sesame seeds, pepper, cloves, black mustard seeds, havan samagri, whole wheat, sugar, unbroken rice grains for 21 recitals by applying swaha at the end of each shloka or Stanza.

Finally offer coconut as purnahuti.

Offer white pumpkin as bali. After offering bali, keep the cut pumpkin along with a mustard oil lamp and Guggal dhuni on a crossroads.

Come back and have bath. Do aarti of Lord Bhairav. Pray for forgiveness for the mistakes and ask for desired boon.

On the next day feed 11 or 21 boys with payas or kheer and black gram or urad vadas. Offer them sweets. Dakshina and white clothes.

In the night offer 21 lamps with mustard oil and a pair of cloves to the lord Bhairav.

This concludes the sadhana.

This sadhana is most successful if done under a sacred fig tree (peepal)/ banyan (vata) tree, lonely crossroads, ekling shiva temple, bhairav temple, local kshetrapal temple or hindu cremation ground. One can also do this in your own room without any disturbance.

This is a very magical sadhana. One gets all worldly pleasures and spiritual accomplishments. Bhairav also manifests infront of sadhak to give boon.

Preliminary puja procedure:

Guru Sadhana News Update

Blogs Update

<