Join Free | Sign In | Blog

श्री रामदुर्ग स्तोत्रम्, रामदुर्गस्तोत्रम्, Ramdurga stotram

श्री रामदुर्ग स्तोत्रम्, रामदुर्गस्तोत्रम्, Ramdurga stotram


श्रीरामदुर्गस्तोत्रम्






ॐ अस्य श्रीरामदुर्गस्तोत्रमन्त्रस्य कौशिक ऋषिरनुष्टुप्छन्दःश्रीरामो देवता रां बीजं नमः शक्ति रामाय कीलकम् श्रीराम प्रसादसिद्धि द्वारा मम सर्वतो रक्षापूर्वक नाना प्रयोग सिध्यर्थे श्रीराम दुर्ग मन्त्रस्य पाठे विनियोगः।



ॐ ऐं क्लीं ह्रीं रीं चों ह्रीं रीं चों ह्रीं श्रीं आं क्रौं
नमोभगवते रामाय मम सर्वाभीष्टं साधय साधय फट् स्वाहा॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ रामाय नमः॥
ॐ नमो भगवते रामाय मम प्राच्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥१॥
ॐ ऐं ह्रीं क्लीं ॐ लं लक्ष्मणाय नमः॥
ॐ नमो भगवते लक्ष्मणाय मम याम्यां ज्वल ज्वल प्रज्वल प्रज्वल मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥२॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ भं भरताय नमः।
ॐ नमो भगवते भरताय मम प्रतीच्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥३॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ शं शत्रुघ्नाय नमः।
ॐ नमो भगवते शत्रुघ्नाय मम उदीच्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥४॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ जानक्यै नमः।
ॐ नमो भगवते मे ऐशान्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥५॥
ऐं ह्रीं क्लीं श्रीं ॐ सुं सुग्रीवाय नमः ।
ॐ नमो भगवते सुग्रीवाय ममाग्नेय्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥६॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ विं विभीषणाय नमः।
ॐ नमो भगवते विभीषणाय मम नैरृत्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥७॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ वं वायु सुताय नमः।
ॐ नमो भगवते वायुसुताय मम वायव्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥८॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ मं महावीर विष्णवे नमः।
ॐ नमो भगवते महाविष्णवे मम ऊर्ध्वं ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥९॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ नृं नृसिंहाय नमः।
ॐ नमो भगवते नृसिंहाय मम मध्ये ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥१०॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ वं वामनाय नमः।
ॐ नमो भगवते वामनाय मम अधो ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥११॥
ॐ ऐं ह्रीं क्लीं ॐ कं केशवाय नमः।
ॐ नमोभगवते केशवाय मम सर्वतः ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥१२॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ मं मर्कट नायकाय नमः।
ॐ नमो भगवते मर्कटनायकाय मम सर्वदा ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा॥१३॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ कं कपिनाथाय कपिपुङ्गवाय नमः ।
ॐ नमो भगवते कपिपुङ्गवाय मम चतुर्द्वारं सदा ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष
सर्वदुष्टेभ्यो हूं फट् स्वाहा॥१४॥
ॐ ऐं ह्रीं क्लीं श्रीं रां रीं चों ह्रीं श्रीं आं क्रौं
ॐ ऐं ह्रीं क्लीं श्रीं ॐ नमो भगवते रामाय सर्वाभीष्टं साधय साधय हूं फट् स्वाहा॥१५॥
इति श्रीरामदुर्गस्तोत्रं सम्पूर्णम् ॥
See Translation

Guru Sadhana News Update

Blogs Update

<